Madhyamārthasaṃgrahaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

मध्यमार्थसंग्रहः

madhyamārthasaṃgrahaḥ
|ṃamo bhagavate śrīsamantabhadrāya ||

ye hi jinā viditānutpādatve'pi vyavahāramukhapūrṇakaruṇayā saṃsṛtisahasre sukhena lokarakṣaṇāyeha pratipannā api nirmalamatayastānahaṃ sadā praṇamāmi ||

yathārtha satyadvitayaṃ pratibodhayituṃ punaḥ |
prārabhyate mayā hīyaṃ buddhānāṃ dharmadeśanā || 1||

paramārthaḥ saṃvṛtiśca satyadvayaṃ samāsataḥ |
paramārtho niṣprapañcaḥ kartavyo dvividhaḥ sa ca || 2||

paryāyaparamārthaścāparyāyaparmārthakaḥ |
sa ca syātprathamo dvedhā jātiparyāyavastu ca || 3 ||

paramārtho janmarodhaḥ parārtho ruddhajanmakaḥ |
bhūrodhādicatuṣkoṭirdṛśyabhāvo'khilo'pi ca ||4||

catuṣpratyayajātayaḥ saḥ sarvaprapañcavarjitaḥ |
sa tu paryāyarahito vijñeyaḥ paramārthataḥ || 5||

satkoṭiścāpyasatkoṭirdvayasarvavivarjitaḥ |
etādṛk paramārtho hi yathābhāse tu saṃvṛtiḥ || 6 ||

dvividhā sāpi vijñeyā mithyābhūtā ca saṃvṛtiḥ |
tathyā hi saṃvṛtiśceti vastvarthakaraṇakṣayam || 7||

tathyasaṃvṛtirupaṃ hi dṛśyamarthakriyā 'kṣamam |
mithyābhūtā saṃvṛtiḥ syādvijñeyā dvividhā ca sā ||8 ||

sa kalpākalpayugmena sakalpā'higraho guṇe |
śaśidvayagraho'kalpā............................... ||9||

tena satyaṃ dvidhā sarva sāmastyena tu dṛśyate |
upādāya tadarthaṃ hi sarvā prāpnoti sampadam ||10 ||

evaṃ nāma mayā prokto madhyamasyārthasaṃgrahaḥ |
kalyāṇo yaḥ sa sattvasya sādhayatvāśu cintitam || 11 ||

ityācāryabhavyavivekakṛto madhyamārthasaṃgrahaḥ samāptaḥ ||
lotsavaśīlarājena parivartya śodhayitvā nirṇītaḥ ||